Declension table of ?pradīpya

Deva

MasculineSingularDualPlural
Nominativepradīpyaḥ pradīpyau pradīpyāḥ
Vocativepradīpya pradīpyau pradīpyāḥ
Accusativepradīpyam pradīpyau pradīpyān
Instrumentalpradīpyena pradīpyābhyām pradīpyaiḥ pradīpyebhiḥ
Dativepradīpyāya pradīpyābhyām pradīpyebhyaḥ
Ablativepradīpyāt pradīpyābhyām pradīpyebhyaḥ
Genitivepradīpyasya pradīpyayoḥ pradīpyānām
Locativepradīpye pradīpyayoḥ pradīpyeṣu

Compound pradīpya -

Adverb -pradīpyam -pradīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria