Declension table of ?pradīptimat

Deva

NeuterSingularDualPlural
Nominativepradīptimat pradīptimantī pradīptimatī pradīptimanti
Vocativepradīptimat pradīptimantī pradīptimatī pradīptimanti
Accusativepradīptimat pradīptimantī pradīptimatī pradīptimanti
Instrumentalpradīptimatā pradīptimadbhyām pradīptimadbhiḥ
Dativepradīptimate pradīptimadbhyām pradīptimadbhyaḥ
Ablativepradīptimataḥ pradīptimadbhyām pradīptimadbhyaḥ
Genitivepradīptimataḥ pradīptimatoḥ pradīptimatām
Locativepradīptimati pradīptimatoḥ pradīptimatsu

Adverb -pradīptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria