Declension table of ?pradīptimat

Deva

MasculineSingularDualPlural
Nominativepradīptimān pradīptimantau pradīptimantaḥ
Vocativepradīptiman pradīptimantau pradīptimantaḥ
Accusativepradīptimantam pradīptimantau pradīptimataḥ
Instrumentalpradīptimatā pradīptimadbhyām pradīptimadbhiḥ
Dativepradīptimate pradīptimadbhyām pradīptimadbhyaḥ
Ablativepradīptimataḥ pradīptimadbhyām pradīptimadbhyaḥ
Genitivepradīptimataḥ pradīptimatoḥ pradīptimatām
Locativepradīptimati pradīptimatoḥ pradīptimatsu

Compound pradīptimat -

Adverb -pradīptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria