Declension table of ?pradīpti

Deva

FeminineSingularDualPlural
Nominativepradīptiḥ pradīptī pradīptayaḥ
Vocativepradīpte pradīptī pradīptayaḥ
Accusativepradīptim pradīptī pradīptīḥ
Instrumentalpradīptyā pradīptibhyām pradīptibhiḥ
Dativepradīptyai pradīptaye pradīptibhyām pradīptibhyaḥ
Ablativepradīptyāḥ pradīpteḥ pradīptibhyām pradīptibhyaḥ
Genitivepradīptyāḥ pradīpteḥ pradīptyoḥ pradīptīnām
Locativepradīptyām pradīptau pradīptyoḥ pradīptiṣu

Compound pradīpti -

Adverb -pradīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria