Declension table of ?pradīptabhāsā

Deva

FeminineSingularDualPlural
Nominativepradīptabhāsā pradīptabhāse pradīptabhāsāḥ
Vocativepradīptabhāse pradīptabhāse pradīptabhāsāḥ
Accusativepradīptabhāsām pradīptabhāse pradīptabhāsāḥ
Instrumentalpradīptabhāsayā pradīptabhāsābhyām pradīptabhāsābhiḥ
Dativepradīptabhāsāyai pradīptabhāsābhyām pradīptabhāsābhyaḥ
Ablativepradīptabhāsāyāḥ pradīptabhāsābhyām pradīptabhāsābhyaḥ
Genitivepradīptabhāsāyāḥ pradīptabhāsayoḥ pradīptabhāsānām
Locativepradīptabhāsāyām pradīptabhāsayoḥ pradīptabhāsāsu

Adverb -pradīptabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria