Declension table of ?pradīpīya

Deva

MasculineSingularDualPlural
Nominativepradīpīyaḥ pradīpīyau pradīpīyāḥ
Vocativepradīpīya pradīpīyau pradīpīyāḥ
Accusativepradīpīyam pradīpīyau pradīpīyān
Instrumentalpradīpīyena pradīpīyābhyām pradīpīyaiḥ pradīpīyebhiḥ
Dativepradīpīyāya pradīpīyābhyām pradīpīyebhyaḥ
Ablativepradīpīyāt pradīpīyābhyām pradīpīyebhyaḥ
Genitivepradīpīyasya pradīpīyayoḥ pradīpīyānām
Locativepradīpīye pradīpīyayoḥ pradīpīyeṣu

Compound pradīpīya -

Adverb -pradīpīyam -pradīpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria