Declension table of ?pradīpasiṃha

Deva

MasculineSingularDualPlural
Nominativepradīpasiṃhaḥ pradīpasiṃhau pradīpasiṃhāḥ
Vocativepradīpasiṃha pradīpasiṃhau pradīpasiṃhāḥ
Accusativepradīpasiṃham pradīpasiṃhau pradīpasiṃhān
Instrumentalpradīpasiṃhena pradīpasiṃhābhyām pradīpasiṃhaiḥ pradīpasiṃhebhiḥ
Dativepradīpasiṃhāya pradīpasiṃhābhyām pradīpasiṃhebhyaḥ
Ablativepradīpasiṃhāt pradīpasiṃhābhyām pradīpasiṃhebhyaḥ
Genitivepradīpasiṃhasya pradīpasiṃhayoḥ pradīpasiṃhānām
Locativepradīpasiṃhe pradīpasiṃhayoḥ pradīpasiṃheṣu

Compound pradīpasiṃha -

Adverb -pradīpasiṃham -pradīpasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria