Declension table of ?pradīpasāha

Deva

MasculineSingularDualPlural
Nominativepradīpasāhaḥ pradīpasāhau pradīpasāhāḥ
Vocativepradīpasāha pradīpasāhau pradīpasāhāḥ
Accusativepradīpasāham pradīpasāhau pradīpasāhān
Instrumentalpradīpasāhena pradīpasāhābhyām pradīpasāhaiḥ pradīpasāhebhiḥ
Dativepradīpasāhāya pradīpasāhābhyām pradīpasāhebhyaḥ
Ablativepradīpasāhāt pradīpasāhābhyām pradīpasāhebhyaḥ
Genitivepradīpasāhasya pradīpasāhayoḥ pradīpasāhānām
Locativepradīpasāhe pradīpasāhayoḥ pradīpasāheṣu

Compound pradīpasāha -

Adverb -pradīpasāham -pradīpasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria