Declension table of ?pradīpana

Deva

MasculineSingularDualPlural
Nominativepradīpanaḥ pradīpanau pradīpanāḥ
Vocativepradīpana pradīpanau pradīpanāḥ
Accusativepradīpanam pradīpanau pradīpanān
Instrumentalpradīpanena pradīpanābhyām pradīpanaiḥ pradīpanebhiḥ
Dativepradīpanāya pradīpanābhyām pradīpanebhyaḥ
Ablativepradīpanāt pradīpanābhyām pradīpanebhyaḥ
Genitivepradīpanasya pradīpanayoḥ pradīpanānām
Locativepradīpane pradīpanayoḥ pradīpaneṣu

Compound pradīpana -

Adverb -pradīpanam -pradīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria