Declension table of pradigdha

Deva

NeuterSingularDualPlural
Nominativepradigdham pradigdhe pradigdhāni
Vocativepradigdha pradigdhe pradigdhāni
Accusativepradigdham pradigdhe pradigdhāni
Instrumentalpradigdhena pradigdhābhyām pradigdhaiḥ
Dativepradigdhāya pradigdhābhyām pradigdhebhyaḥ
Ablativepradigdhāt pradigdhābhyām pradigdhebhyaḥ
Genitivepradigdhasya pradigdhayoḥ pradigdhānām
Locativepradigdhe pradigdhayoḥ pradigdheṣu

Compound pradigdha -

Adverb -pradigdham -pradigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria