Declension table of ?pradhyanīka

Deva

NeuterSingularDualPlural
Nominativepradhyanīkam pradhyanīke pradhyanīkāni
Vocativepradhyanīka pradhyanīke pradhyanīkāni
Accusativepradhyanīkam pradhyanīke pradhyanīkāni
Instrumentalpradhyanīkena pradhyanīkābhyām pradhyanīkaiḥ
Dativepradhyanīkāya pradhyanīkābhyām pradhyanīkebhyaḥ
Ablativepradhyanīkāt pradhyanīkābhyām pradhyanīkebhyaḥ
Genitivepradhyanīkasya pradhyanīkayoḥ pradhyanīkānām
Locativepradhyanīke pradhyanīkayoḥ pradhyanīkeṣu

Compound pradhyanīka -

Adverb -pradhyanīkam -pradhyanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria