Declension table of ?pradhyāna

Deva

NeuterSingularDualPlural
Nominativepradhyānam pradhyāne pradhyānāni
Vocativepradhyāna pradhyāne pradhyānāni
Accusativepradhyānam pradhyāne pradhyānāni
Instrumentalpradhyānena pradhyānābhyām pradhyānaiḥ
Dativepradhyānāya pradhyānābhyām pradhyānebhyaḥ
Ablativepradhyānāt pradhyānābhyām pradhyānebhyaḥ
Genitivepradhyānasya pradhyānayoḥ pradhyānānām
Locativepradhyāne pradhyānayoḥ pradhyāneṣu

Compound pradhyāna -

Adverb -pradhyānam -pradhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria