Declension table of ?pradhvastā

Deva

FeminineSingularDualPlural
Nominativepradhvastā pradhvaste pradhvastāḥ
Vocativepradhvaste pradhvaste pradhvastāḥ
Accusativepradhvastām pradhvaste pradhvastāḥ
Instrumentalpradhvastayā pradhvastābhyām pradhvastābhiḥ
Dativepradhvastāyai pradhvastābhyām pradhvastābhyaḥ
Ablativepradhvastāyāḥ pradhvastābhyām pradhvastābhyaḥ
Genitivepradhvastāyāḥ pradhvastayoḥ pradhvastānām
Locativepradhvastāyām pradhvastayoḥ pradhvastāsu

Adverb -pradhvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria