Declension table of ?pradhvāna

Deva

MasculineSingularDualPlural
Nominativepradhvānaḥ pradhvānau pradhvānāḥ
Vocativepradhvāna pradhvānau pradhvānāḥ
Accusativepradhvānam pradhvānau pradhvānān
Instrumentalpradhvānena pradhvānābhyām pradhvānaiḥ pradhvānebhiḥ
Dativepradhvānāya pradhvānābhyām pradhvānebhyaḥ
Ablativepradhvānāt pradhvānābhyām pradhvānebhyaḥ
Genitivepradhvānasya pradhvānayoḥ pradhvānānām
Locativepradhvāne pradhvānayoḥ pradhvāneṣu

Compound pradhvāna -

Adverb -pradhvānam -pradhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria