Declension table of ?pradhvaṃsita

Deva

NeuterSingularDualPlural
Nominativepradhvaṃsitam pradhvaṃsite pradhvaṃsitāni
Vocativepradhvaṃsita pradhvaṃsite pradhvaṃsitāni
Accusativepradhvaṃsitam pradhvaṃsite pradhvaṃsitāni
Instrumentalpradhvaṃsitena pradhvaṃsitābhyām pradhvaṃsitaiḥ
Dativepradhvaṃsitāya pradhvaṃsitābhyām pradhvaṃsitebhyaḥ
Ablativepradhvaṃsitāt pradhvaṃsitābhyām pradhvaṃsitebhyaḥ
Genitivepradhvaṃsitasya pradhvaṃsitayoḥ pradhvaṃsitānām
Locativepradhvaṃsite pradhvaṃsitayoḥ pradhvaṃsiteṣu

Compound pradhvaṃsita -

Adverb -pradhvaṃsitam -pradhvaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria