Declension table of ?pradhvaṃsita

Deva

MasculineSingularDualPlural
Nominativepradhvaṃsitaḥ pradhvaṃsitau pradhvaṃsitāḥ
Vocativepradhvaṃsita pradhvaṃsitau pradhvaṃsitāḥ
Accusativepradhvaṃsitam pradhvaṃsitau pradhvaṃsitān
Instrumentalpradhvaṃsitena pradhvaṃsitābhyām pradhvaṃsitaiḥ pradhvaṃsitebhiḥ
Dativepradhvaṃsitāya pradhvaṃsitābhyām pradhvaṃsitebhyaḥ
Ablativepradhvaṃsitāt pradhvaṃsitābhyām pradhvaṃsitebhyaḥ
Genitivepradhvaṃsitasya pradhvaṃsitayoḥ pradhvaṃsitānām
Locativepradhvaṃsite pradhvaṃsitayoḥ pradhvaṃsiteṣu

Compound pradhvaṃsita -

Adverb -pradhvaṃsitam -pradhvaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria