Declension table of ?pradhvaṃsinī

Deva

FeminineSingularDualPlural
Nominativepradhvaṃsinī pradhvaṃsinyau pradhvaṃsinyaḥ
Vocativepradhvaṃsini pradhvaṃsinyau pradhvaṃsinyaḥ
Accusativepradhvaṃsinīm pradhvaṃsinyau pradhvaṃsinīḥ
Instrumentalpradhvaṃsinyā pradhvaṃsinībhyām pradhvaṃsinībhiḥ
Dativepradhvaṃsinyai pradhvaṃsinībhyām pradhvaṃsinībhyaḥ
Ablativepradhvaṃsinyāḥ pradhvaṃsinībhyām pradhvaṃsinībhyaḥ
Genitivepradhvaṃsinyāḥ pradhvaṃsinyoḥ pradhvaṃsinīnām
Locativepradhvaṃsinyām pradhvaṃsinyoḥ pradhvaṃsinīṣu

Compound pradhvaṃsini - pradhvaṃsinī -

Adverb -pradhvaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria