Declension table of ?pradhvaṃsin

Deva

NeuterSingularDualPlural
Nominativepradhvaṃsi pradhvaṃsinī pradhvaṃsīni
Vocativepradhvaṃsin pradhvaṃsi pradhvaṃsinī pradhvaṃsīni
Accusativepradhvaṃsi pradhvaṃsinī pradhvaṃsīni
Instrumentalpradhvaṃsinā pradhvaṃsibhyām pradhvaṃsibhiḥ
Dativepradhvaṃsine pradhvaṃsibhyām pradhvaṃsibhyaḥ
Ablativepradhvaṃsinaḥ pradhvaṃsibhyām pradhvaṃsibhyaḥ
Genitivepradhvaṃsinaḥ pradhvaṃsinoḥ pradhvaṃsinām
Locativepradhvaṃsini pradhvaṃsinoḥ pradhvaṃsiṣu

Compound pradhvaṃsi -

Adverb -pradhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria