Declension table of ?pradhvaṃsatva

Deva

NeuterSingularDualPlural
Nominativepradhvaṃsatvam pradhvaṃsatve pradhvaṃsatvāni
Vocativepradhvaṃsatva pradhvaṃsatve pradhvaṃsatvāni
Accusativepradhvaṃsatvam pradhvaṃsatve pradhvaṃsatvāni
Instrumentalpradhvaṃsatvena pradhvaṃsatvābhyām pradhvaṃsatvaiḥ
Dativepradhvaṃsatvāya pradhvaṃsatvābhyām pradhvaṃsatvebhyaḥ
Ablativepradhvaṃsatvāt pradhvaṃsatvābhyām pradhvaṃsatvebhyaḥ
Genitivepradhvaṃsatvasya pradhvaṃsatvayoḥ pradhvaṃsatvānām
Locativepradhvaṃsatve pradhvaṃsatvayoḥ pradhvaṃsatveṣu

Compound pradhvaṃsatva -

Adverb -pradhvaṃsatvam -pradhvaṃsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria