Declension table of ?pradhvaṃsana

Deva

NeuterSingularDualPlural
Nominativepradhvaṃsanam pradhvaṃsane pradhvaṃsanāni
Vocativepradhvaṃsana pradhvaṃsane pradhvaṃsanāni
Accusativepradhvaṃsanam pradhvaṃsane pradhvaṃsanāni
Instrumentalpradhvaṃsanena pradhvaṃsanābhyām pradhvaṃsanaiḥ
Dativepradhvaṃsanāya pradhvaṃsanābhyām pradhvaṃsanebhyaḥ
Ablativepradhvaṃsanāt pradhvaṃsanābhyām pradhvaṃsanebhyaḥ
Genitivepradhvaṃsanasya pradhvaṃsanayoḥ pradhvaṃsanānām
Locativepradhvaṃsane pradhvaṃsanayoḥ pradhvaṃsaneṣu

Compound pradhvaṃsana -

Adverb -pradhvaṃsanam -pradhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria