Declension table of ?pradhūpitā

Deva

FeminineSingularDualPlural
Nominativepradhūpitā pradhūpite pradhūpitāḥ
Vocativepradhūpite pradhūpite pradhūpitāḥ
Accusativepradhūpitām pradhūpite pradhūpitāḥ
Instrumentalpradhūpitayā pradhūpitābhyām pradhūpitābhiḥ
Dativepradhūpitāyai pradhūpitābhyām pradhūpitābhyaḥ
Ablativepradhūpitāyāḥ pradhūpitābhyām pradhūpitābhyaḥ
Genitivepradhūpitāyāḥ pradhūpitayoḥ pradhūpitānām
Locativepradhūpitāyām pradhūpitayoḥ pradhūpitāsu

Adverb -pradhūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria