Declension table of ?pradhūpita

Deva

MasculineSingularDualPlural
Nominativepradhūpitaḥ pradhūpitau pradhūpitāḥ
Vocativepradhūpita pradhūpitau pradhūpitāḥ
Accusativepradhūpitam pradhūpitau pradhūpitān
Instrumentalpradhūpitena pradhūpitābhyām pradhūpitaiḥ pradhūpitebhiḥ
Dativepradhūpitāya pradhūpitābhyām pradhūpitebhyaḥ
Ablativepradhūpitāt pradhūpitābhyām pradhūpitebhyaḥ
Genitivepradhūpitasya pradhūpitayoḥ pradhūpitānām
Locativepradhūpite pradhūpitayoḥ pradhūpiteṣu

Compound pradhūpita -

Adverb -pradhūpitam -pradhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria