Declension table of ?pradhūmita

Deva

NeuterSingularDualPlural
Nominativepradhūmitam pradhūmite pradhūmitāni
Vocativepradhūmita pradhūmite pradhūmitāni
Accusativepradhūmitam pradhūmite pradhūmitāni
Instrumentalpradhūmitena pradhūmitābhyām pradhūmitaiḥ
Dativepradhūmitāya pradhūmitābhyām pradhūmitebhyaḥ
Ablativepradhūmitāt pradhūmitābhyām pradhūmitebhyaḥ
Genitivepradhūmitasya pradhūmitayoḥ pradhūmitānām
Locativepradhūmite pradhūmitayoḥ pradhūmiteṣu

Compound pradhūmita -

Adverb -pradhūmitam -pradhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria