Declension table of ?pradhmāpita

Deva

NeuterSingularDualPlural
Nominativepradhmāpitam pradhmāpite pradhmāpitāni
Vocativepradhmāpita pradhmāpite pradhmāpitāni
Accusativepradhmāpitam pradhmāpite pradhmāpitāni
Instrumentalpradhmāpitena pradhmāpitābhyām pradhmāpitaiḥ
Dativepradhmāpitāya pradhmāpitābhyām pradhmāpitebhyaḥ
Ablativepradhmāpitāt pradhmāpitābhyām pradhmāpitebhyaḥ
Genitivepradhmāpitasya pradhmāpitayoḥ pradhmāpitānām
Locativepradhmāpite pradhmāpitayoḥ pradhmāpiteṣu

Compound pradhmāpita -

Adverb -pradhmāpitam -pradhmāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria