Declension table of ?pradhmāpita

Deva

MasculineSingularDualPlural
Nominativepradhmāpitaḥ pradhmāpitau pradhmāpitāḥ
Vocativepradhmāpita pradhmāpitau pradhmāpitāḥ
Accusativepradhmāpitam pradhmāpitau pradhmāpitān
Instrumentalpradhmāpitena pradhmāpitābhyām pradhmāpitaiḥ pradhmāpitebhiḥ
Dativepradhmāpitāya pradhmāpitābhyām pradhmāpitebhyaḥ
Ablativepradhmāpitāt pradhmāpitābhyām pradhmāpitebhyaḥ
Genitivepradhmāpitasya pradhmāpitayoḥ pradhmāpitānām
Locativepradhmāpite pradhmāpitayoḥ pradhmāpiteṣu

Compound pradhmāpita -

Adverb -pradhmāpitam -pradhmāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria