Declension table of ?pradharṣitavatā

Deva

FeminineSingularDualPlural
Nominativepradharṣitavatā pradharṣitavate pradharṣitavatāḥ
Vocativepradharṣitavate pradharṣitavate pradharṣitavatāḥ
Accusativepradharṣitavatām pradharṣitavate pradharṣitavatāḥ
Instrumentalpradharṣitavatayā pradharṣitavatābhyām pradharṣitavatābhiḥ
Dativepradharṣitavatāyai pradharṣitavatābhyām pradharṣitavatābhyaḥ
Ablativepradharṣitavatāyāḥ pradharṣitavatābhyām pradharṣitavatābhyaḥ
Genitivepradharṣitavatāyāḥ pradharṣitavatayoḥ pradharṣitavatānām
Locativepradharṣitavatāyām pradharṣitavatayoḥ pradharṣitavatāsu

Adverb -pradharṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria