Declension table of ?pradharṣiṇī

Deva

FeminineSingularDualPlural
Nominativepradharṣiṇī pradharṣiṇyau pradharṣiṇyaḥ
Vocativepradharṣiṇi pradharṣiṇyau pradharṣiṇyaḥ
Accusativepradharṣiṇīm pradharṣiṇyau pradharṣiṇīḥ
Instrumentalpradharṣiṇyā pradharṣiṇībhyām pradharṣiṇībhiḥ
Dativepradharṣiṇyai pradharṣiṇībhyām pradharṣiṇībhyaḥ
Ablativepradharṣiṇyāḥ pradharṣiṇībhyām pradharṣiṇībhyaḥ
Genitivepradharṣiṇyāḥ pradharṣiṇyoḥ pradharṣiṇīnām
Locativepradharṣiṇyām pradharṣiṇyoḥ pradharṣiṇīṣu

Compound pradharṣiṇi - pradharṣiṇī -

Adverb -pradharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria