Declension table of ?pradharṣaka

Deva

NeuterSingularDualPlural
Nominativepradharṣakam pradharṣake pradharṣakāṇi
Vocativepradharṣaka pradharṣake pradharṣakāṇi
Accusativepradharṣakam pradharṣake pradharṣakāṇi
Instrumentalpradharṣakeṇa pradharṣakābhyām pradharṣakaiḥ
Dativepradharṣakāya pradharṣakābhyām pradharṣakebhyaḥ
Ablativepradharṣakāt pradharṣakābhyām pradharṣakebhyaḥ
Genitivepradharṣakasya pradharṣakayoḥ pradharṣakāṇām
Locativepradharṣake pradharṣakayoḥ pradharṣakeṣu

Compound pradharṣaka -

Adverb -pradharṣakam -pradharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria