Declension table of ?pradharṣaṇā

Deva

FeminineSingularDualPlural
Nominativepradharṣaṇā pradharṣaṇe pradharṣaṇāḥ
Vocativepradharṣaṇe pradharṣaṇe pradharṣaṇāḥ
Accusativepradharṣaṇām pradharṣaṇe pradharṣaṇāḥ
Instrumentalpradharṣaṇayā pradharṣaṇābhyām pradharṣaṇābhiḥ
Dativepradharṣaṇāyai pradharṣaṇābhyām pradharṣaṇābhyaḥ
Ablativepradharṣaṇāyāḥ pradharṣaṇābhyām pradharṣaṇābhyaḥ
Genitivepradharṣaṇāyāḥ pradharṣaṇayoḥ pradharṣaṇānām
Locativepradharṣaṇāyām pradharṣaṇayoḥ pradharṣaṇāsu

Adverb -pradharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria