Declension table of ?pradharṣaṇa

Deva

NeuterSingularDualPlural
Nominativepradharṣaṇam pradharṣaṇe pradharṣaṇāni
Vocativepradharṣaṇa pradharṣaṇe pradharṣaṇāni
Accusativepradharṣaṇam pradharṣaṇe pradharṣaṇāni
Instrumentalpradharṣaṇena pradharṣaṇābhyām pradharṣaṇaiḥ
Dativepradharṣaṇāya pradharṣaṇābhyām pradharṣaṇebhyaḥ
Ablativepradharṣaṇāt pradharṣaṇābhyām pradharṣaṇebhyaḥ
Genitivepradharṣaṇasya pradharṣaṇayoḥ pradharṣaṇānām
Locativepradharṣaṇe pradharṣaṇayoḥ pradharṣaṇeṣu

Compound pradharṣaṇa -

Adverb -pradharṣaṇam -pradharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria