Declension table of ?pradhanya

Deva

NeuterSingularDualPlural
Nominativepradhanyam pradhanye pradhanyāni
Vocativepradhanya pradhanye pradhanyāni
Accusativepradhanyam pradhanye pradhanyāni
Instrumentalpradhanyena pradhanyābhyām pradhanyaiḥ
Dativepradhanyāya pradhanyābhyām pradhanyebhyaḥ
Ablativepradhanyāt pradhanyābhyām pradhanyebhyaḥ
Genitivepradhanyasya pradhanyayoḥ pradhanyānām
Locativepradhanye pradhanyayoḥ pradhanyeṣu

Compound pradhanya -

Adverb -pradhanyam -pradhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria