Declension table of ?pradhānottama

Deva

NeuterSingularDualPlural
Nominativepradhānottamam pradhānottame pradhānottamāni
Vocativepradhānottama pradhānottame pradhānottamāni
Accusativepradhānottamam pradhānottame pradhānottamāni
Instrumentalpradhānottamena pradhānottamābhyām pradhānottamaiḥ
Dativepradhānottamāya pradhānottamābhyām pradhānottamebhyaḥ
Ablativepradhānottamāt pradhānottamābhyām pradhānottamebhyaḥ
Genitivepradhānottamasya pradhānottamayoḥ pradhānottamānām
Locativepradhānottame pradhānottamayoḥ pradhānottameṣu

Compound pradhānottama -

Adverb -pradhānottamam -pradhānottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria