Declension table of ?pradhānottama

Deva

MasculineSingularDualPlural
Nominativepradhānottamaḥ pradhānottamau pradhānottamāḥ
Vocativepradhānottama pradhānottamau pradhānottamāḥ
Accusativepradhānottamam pradhānottamau pradhānottamān
Instrumentalpradhānottamena pradhānottamābhyām pradhānottamaiḥ pradhānottamebhiḥ
Dativepradhānottamāya pradhānottamābhyām pradhānottamebhyaḥ
Ablativepradhānottamāt pradhānottamābhyām pradhānottamebhyaḥ
Genitivepradhānottamasya pradhānottamayoḥ pradhānottamānām
Locativepradhānottame pradhānottamayoḥ pradhānottameṣu

Compound pradhānottama -

Adverb -pradhānottamam -pradhānottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria