Declension table of ?pradhānaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativepradhānaśiṣṭā pradhānaśiṣṭe pradhānaśiṣṭāḥ
Vocativepradhānaśiṣṭe pradhānaśiṣṭe pradhānaśiṣṭāḥ
Accusativepradhānaśiṣṭām pradhānaśiṣṭe pradhānaśiṣṭāḥ
Instrumentalpradhānaśiṣṭayā pradhānaśiṣṭābhyām pradhānaśiṣṭābhiḥ
Dativepradhānaśiṣṭāyai pradhānaśiṣṭābhyām pradhānaśiṣṭābhyaḥ
Ablativepradhānaśiṣṭāyāḥ pradhānaśiṣṭābhyām pradhānaśiṣṭābhyaḥ
Genitivepradhānaśiṣṭāyāḥ pradhānaśiṣṭayoḥ pradhānaśiṣṭānām
Locativepradhānaśiṣṭāyām pradhānaśiṣṭayoḥ pradhānaśiṣṭāsu

Adverb -pradhānaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria