Declension table of pradhānaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativepradhānaśiṣṭaḥ pradhānaśiṣṭau pradhānaśiṣṭāḥ
Vocativepradhānaśiṣṭa pradhānaśiṣṭau pradhānaśiṣṭāḥ
Accusativepradhānaśiṣṭam pradhānaśiṣṭau pradhānaśiṣṭān
Instrumentalpradhānaśiṣṭena pradhānaśiṣṭābhyām pradhānaśiṣṭaiḥ pradhānaśiṣṭebhiḥ
Dativepradhānaśiṣṭāya pradhānaśiṣṭābhyām pradhānaśiṣṭebhyaḥ
Ablativepradhānaśiṣṭāt pradhānaśiṣṭābhyām pradhānaśiṣṭebhyaḥ
Genitivepradhānaśiṣṭasya pradhānaśiṣṭayoḥ pradhānaśiṣṭānām
Locativepradhānaśiṣṭe pradhānaśiṣṭayoḥ pradhānaśiṣṭeṣu

Compound pradhānaśiṣṭa -

Adverb -pradhānaśiṣṭam -pradhānaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria