Declension table of ?pradhānavādin

Deva

MasculineSingularDualPlural
Nominativepradhānavādī pradhānavādinau pradhānavādinaḥ
Vocativepradhānavādin pradhānavādinau pradhānavādinaḥ
Accusativepradhānavādinam pradhānavādinau pradhānavādinaḥ
Instrumentalpradhānavādinā pradhānavādibhyām pradhānavādibhiḥ
Dativepradhānavādine pradhānavādibhyām pradhānavādibhyaḥ
Ablativepradhānavādinaḥ pradhānavādibhyām pradhānavādibhyaḥ
Genitivepradhānavādinaḥ pradhānavādinoḥ pradhānavādinām
Locativepradhānavādini pradhānavādinoḥ pradhānavādiṣu

Compound pradhānavādi -

Adverb -pradhānavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria