Declension table of ?pradhānatva

Deva

NeuterSingularDualPlural
Nominativepradhānatvam pradhānatve pradhānatvāni
Vocativepradhānatva pradhānatve pradhānatvāni
Accusativepradhānatvam pradhānatve pradhānatvāni
Instrumentalpradhānatvena pradhānatvābhyām pradhānatvaiḥ
Dativepradhānatvāya pradhānatvābhyām pradhānatvebhyaḥ
Ablativepradhānatvāt pradhānatvābhyām pradhānatvebhyaḥ
Genitivepradhānatvasya pradhānatvayoḥ pradhānatvānām
Locativepradhānatve pradhānatvayoḥ pradhānatveṣu

Compound pradhānatva -

Adverb -pradhānatvam -pradhānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria