Declension table of ?pradhānatara

Deva

NeuterSingularDualPlural
Nominativepradhānataram pradhānatare pradhānatarāṇi
Vocativepradhānatara pradhānatare pradhānatarāṇi
Accusativepradhānataram pradhānatare pradhānatarāṇi
Instrumentalpradhānatareṇa pradhānatarābhyām pradhānataraiḥ
Dativepradhānatarāya pradhānatarābhyām pradhānatarebhyaḥ
Ablativepradhānatarāt pradhānatarābhyām pradhānatarebhyaḥ
Genitivepradhānatarasya pradhānatarayoḥ pradhānatarāṇām
Locativepradhānatare pradhānatarayoḥ pradhānatareṣu

Compound pradhānatara -

Adverb -pradhānataram -pradhānatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria