Declension table of ?pradhānatara

Deva

MasculineSingularDualPlural
Nominativepradhānataraḥ pradhānatarau pradhānatarāḥ
Vocativepradhānatara pradhānatarau pradhānatarāḥ
Accusativepradhānataram pradhānatarau pradhānatarān
Instrumentalpradhānatareṇa pradhānatarābhyām pradhānataraiḥ pradhānatarebhiḥ
Dativepradhānatarāya pradhānatarābhyām pradhānatarebhyaḥ
Ablativepradhānatarāt pradhānatarābhyām pradhānatarebhyaḥ
Genitivepradhānatarasya pradhānatarayoḥ pradhānatarāṇām
Locativepradhānatare pradhānatarayoḥ pradhānatareṣu

Compound pradhānatara -

Adverb -pradhānataram -pradhānatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria