Declension table of ?pradhānatamā

Deva

FeminineSingularDualPlural
Nominativepradhānatamā pradhānatame pradhānatamāḥ
Vocativepradhānatame pradhānatame pradhānatamāḥ
Accusativepradhānatamām pradhānatame pradhānatamāḥ
Instrumentalpradhānatamayā pradhānatamābhyām pradhānatamābhiḥ
Dativepradhānatamāyai pradhānatamābhyām pradhānatamābhyaḥ
Ablativepradhānatamāyāḥ pradhānatamābhyām pradhānatamābhyaḥ
Genitivepradhānatamāyāḥ pradhānatamayoḥ pradhānatamānām
Locativepradhānatamāyām pradhānatamayoḥ pradhānatamāsu

Adverb -pradhānatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria