Declension table of ?pradhānatama

Deva

NeuterSingularDualPlural
Nominativepradhānatamam pradhānatame pradhānatamāni
Vocativepradhānatama pradhānatame pradhānatamāni
Accusativepradhānatamam pradhānatame pradhānatamāni
Instrumentalpradhānatamena pradhānatamābhyām pradhānatamaiḥ
Dativepradhānatamāya pradhānatamābhyām pradhānatamebhyaḥ
Ablativepradhānatamāt pradhānatamābhyām pradhānatamebhyaḥ
Genitivepradhānatamasya pradhānatamayoḥ pradhānatamānām
Locativepradhānatame pradhānatamayoḥ pradhānatameṣu

Compound pradhānatama -

Adverb -pradhānatamam -pradhānatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria