Declension table of ?pradhānatama

Deva

MasculineSingularDualPlural
Nominativepradhānatamaḥ pradhānatamau pradhānatamāḥ
Vocativepradhānatama pradhānatamau pradhānatamāḥ
Accusativepradhānatamam pradhānatamau pradhānatamān
Instrumentalpradhānatamena pradhānatamābhyām pradhānatamaiḥ pradhānatamebhiḥ
Dativepradhānatamāya pradhānatamābhyām pradhānatamebhyaḥ
Ablativepradhānatamāt pradhānatamābhyām pradhānatamebhyaḥ
Genitivepradhānatamasya pradhānatamayoḥ pradhānatamānām
Locativepradhānatame pradhānatamayoḥ pradhānatameṣu

Compound pradhānatama -

Adverb -pradhānatamam -pradhānatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria