Declension table of ?pradhānatā

Deva

FeminineSingularDualPlural
Nominativepradhānatā pradhānate pradhānatāḥ
Vocativepradhānate pradhānate pradhānatāḥ
Accusativepradhānatām pradhānate pradhānatāḥ
Instrumentalpradhānatayā pradhānatābhyām pradhānatābhiḥ
Dativepradhānatāyai pradhānatābhyām pradhānatābhyaḥ
Ablativepradhānatāyāḥ pradhānatābhyām pradhānatābhyaḥ
Genitivepradhānatāyāḥ pradhānatayoḥ pradhānatānām
Locativepradhānatāyām pradhānatayoḥ pradhānatāsu

Adverb -pradhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria