Declension table of ?pradhānasevā

Deva

FeminineSingularDualPlural
Nominativepradhānasevā pradhānaseve pradhānasevāḥ
Vocativepradhānaseve pradhānaseve pradhānasevāḥ
Accusativepradhānasevām pradhānaseve pradhānasevāḥ
Instrumentalpradhānasevayā pradhānasevābhyām pradhānasevābhiḥ
Dativepradhānasevāyai pradhānasevābhyām pradhānasevābhyaḥ
Ablativepradhānasevāyāḥ pradhānasevābhyām pradhānasevābhyaḥ
Genitivepradhānasevāyāḥ pradhānasevayoḥ pradhānasevānām
Locativepradhānasevāyām pradhānasevayoḥ pradhānasevāsu

Adverb -pradhānasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria