Declension table of ?pradhānamantrin

Deva

MasculineSingularDualPlural
Nominativepradhānamantrī pradhānamantriṇau pradhānamantriṇaḥ
Vocativepradhānamantrin pradhānamantriṇau pradhānamantriṇaḥ
Accusativepradhānamantriṇam pradhānamantriṇau pradhānamantriṇaḥ
Instrumentalpradhānamantriṇā pradhānamantribhyām pradhānamantribhiḥ
Dativepradhānamantriṇe pradhānamantribhyām pradhānamantribhyaḥ
Ablativepradhānamantriṇaḥ pradhānamantribhyām pradhānamantribhyaḥ
Genitivepradhānamantriṇaḥ pradhānamantriṇoḥ pradhānamantriṇām
Locativepradhānamantriṇi pradhānamantriṇoḥ pradhānamantriṣu

Compound pradhānamantri -

Adverb -pradhānamantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria