Declension table of ?pradhānakārya

Deva

NeuterSingularDualPlural
Nominativepradhānakāryam pradhānakārye pradhānakāryāṇi
Vocativepradhānakārya pradhānakārye pradhānakāryāṇi
Accusativepradhānakāryam pradhānakārye pradhānakāryāṇi
Instrumentalpradhānakāryeṇa pradhānakāryābhyām pradhānakāryaiḥ
Dativepradhānakāryāya pradhānakāryābhyām pradhānakāryebhyaḥ
Ablativepradhānakāryāt pradhānakāryābhyām pradhānakāryebhyaḥ
Genitivepradhānakāryasya pradhānakāryayoḥ pradhānakāryāṇām
Locativepradhānakārye pradhānakāryayoḥ pradhānakāryeṣu

Compound pradhānakārya -

Adverb -pradhānakāryam -pradhānakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria