Declension table of ?pradhānaka

Deva

NeuterSingularDualPlural
Nominativepradhānakam pradhānake pradhānakāni
Vocativepradhānaka pradhānake pradhānakāni
Accusativepradhānakam pradhānake pradhānakāni
Instrumentalpradhānakena pradhānakābhyām pradhānakaiḥ
Dativepradhānakāya pradhānakābhyām pradhānakebhyaḥ
Ablativepradhānakāt pradhānakābhyām pradhānakebhyaḥ
Genitivepradhānakasya pradhānakayoḥ pradhānakānām
Locativepradhānake pradhānakayoḥ pradhānakeṣu

Compound pradhānaka -

Adverb -pradhānakam -pradhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria