Declension table of ?pradhānadhātu

Deva

MasculineSingularDualPlural
Nominativepradhānadhātuḥ pradhānadhātū pradhānadhātavaḥ
Vocativepradhānadhāto pradhānadhātū pradhānadhātavaḥ
Accusativepradhānadhātum pradhānadhātū pradhānadhātūn
Instrumentalpradhānadhātunā pradhānadhātubhyām pradhānadhātubhiḥ
Dativepradhānadhātave pradhānadhātubhyām pradhānadhātubhyaḥ
Ablativepradhānadhātoḥ pradhānadhātubhyām pradhānadhātubhyaḥ
Genitivepradhānadhātoḥ pradhānadhātvoḥ pradhānadhātūnām
Locativepradhānadhātau pradhānadhātvoḥ pradhānadhātuṣu

Compound pradhānadhātu -

Adverb -pradhānadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria