Declension table of ?pradhānabhājā

Deva

FeminineSingularDualPlural
Nominativepradhānabhājā pradhānabhāje pradhānabhājāḥ
Vocativepradhānabhāje pradhānabhāje pradhānabhājāḥ
Accusativepradhānabhājām pradhānabhāje pradhānabhājāḥ
Instrumentalpradhānabhājayā pradhānabhājābhyām pradhānabhājābhiḥ
Dativepradhānabhājāyai pradhānabhājābhyām pradhānabhājābhyaḥ
Ablativepradhānabhājāyāḥ pradhānabhājābhyām pradhānabhājābhyaḥ
Genitivepradhānabhājāyāḥ pradhānabhājayoḥ pradhānabhājānām
Locativepradhānabhājāyām pradhānabhājayoḥ pradhānabhājāsu

Adverb -pradhānabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria