Declension table of ?pradhānabhāj

Deva

MasculineSingularDualPlural
Nominativepradhānabhāk pradhānabhājau pradhānabhājaḥ
Vocativepradhānabhāk pradhānabhājau pradhānabhājaḥ
Accusativepradhānabhājam pradhānabhājau pradhānabhājaḥ
Instrumentalpradhānabhājā pradhānabhāgbhyām pradhānabhāgbhiḥ
Dativepradhānabhāje pradhānabhāgbhyām pradhānabhāgbhyaḥ
Ablativepradhānabhājaḥ pradhānabhāgbhyām pradhānabhāgbhyaḥ
Genitivepradhānabhājaḥ pradhānabhājoḥ pradhānabhājām
Locativepradhānabhāji pradhānabhājoḥ pradhānabhākṣu

Compound pradhānabhāk -

Adverb -pradhānabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria